श्रीसूक्तं ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो मऽआवह।।१।। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्या हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।।२।। अश्वपूर्णा रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ।।३।। कां सोस्मितां हिरण्यप्राकारामाद्रा ज्वलन्तीं तृप्तांतर्पयन्तीम् । पद्मस्थितां पद्मवर्णा तामिहो पह्वये श्रियम् ।।४।। चन्द्रां प्रभासां यशसा ज्वल्न्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनींमीं शरण प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि।।५।। आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोऽथ बिल्वः । तस्य फ़लानि तपसानुदन्तु या अन्तरा याश्च बाह्याअलक्ष्मीः ।।६।। उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ।।७।। क्षुत्पिपासामलां जयेष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वा निणुद मे गृहात् ।।८।। गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।९।। मनसः काममाकूतिं वाचः सत्यमशीमहि । पशुनां रुपमन्...
sabhi prakar ki puja karwane ke liye sampark kare. 9717021762 maa ke puja ke sampurna vidhi or har tyohar ko kaise manaye is tyohar maa ko kaise apne ghar bulaye all puja vidhi hindu all puja vidhi kaise kare diwali puja dhanterash puja vidhi 18 purans hindi 18 mahapurans all maha purans hindi.shrimad bhagwatall maha purans hindi.shrimad bhagwat.all sanskrit ki jankari , sabhi sanskrit